A 425-9 Vaiṣṇavapraśna
Manuscript culture infobox
Filmed in: A 425/9
Title: Vaiṣṇavapraśna
Dimensions: 31.5 x 15.6 cm x 41 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1957
Acc No.: NAK 3/576
Remarks: b Nārāyaṇadāsa Siddha; A 1339/22-
Reel No. A 425/9
Inventory No. 84440
Title Vaiṣṇavaśāstra
Remarks an alternative title is Vaiṣṇavapraśna
Author Nārāyaṇadāsa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 31.5 x 15.6 cm
Binding Hole
Folios 41
Lines per Folio 11
Foliation figures on the verso, in the upper left-hand margin under the marginal title praśna and in the lower right-hand margin under the word rāmaḥ
Date of Copying SAM (VS) 1957
Place of Deposit NAK
Accession No. 3/576
Manuscript Features
Excerpts
Beginning
śrīgaṇeśaṃ vande || || śrīmahāviṣṇave namaḥ || || śrīsarasvatyai namaḥ ||
nārāyaṇaṃ paramapuruṣam (!) ādide(2)vaṃ
jyotirmayaṃ śubhakaraṃ ca carācaraiśaṃ ||
śāṃtaṃ praṇamya śirasā dvijapuṃgavānāṃ
praśnārṇavaplavamahaṃ prakaromi śāstraṃ || 1 ||
(3) śrībrahmadāsanayajātanayaḥ suvidvān
[[śrīmān]] gusāyi nṛpatir yadunāthabhaktaḥ ||
vārāhatājikamakuṃdamataṃ samīkṣya
nārāyaṇa (!) pa(4)ramaśāstram idaṃ karoti || 2 || (fol. 1v1–4)
End
śrīmanagesā (!) inipates tvacire sadaiva
lakṣmīr vinodayatu bhaktaptiyāgragamyā ||
ye(1)nākhilāgamavidāṃ dvijapuṃgavānāṃ
jñānāya śāstram avalaṃ (!) gaditaṃ pṛthivyāṃ || 4 ||
jayati jagati viṣṇo (!) bhakta(2)dhūryakriyāvān
praśam iti bhavabhīti brahmadāsātmajo yaṃ ||
nikhilakalukhachetrī (!) mohadātrī ca yasya
sphurati ha(3)rikarotiḥ siddhanārāyaṇāya || 5 || (fol. 40v11–41r3)
Colophon
iti śrībrahmadāsaputraśrīnārāyaṇadāsasiddhaviracite vaiṣṇavaśā(4)stra (!) samāpta (!) śubham ||
yādṛśa -------- na(5)dīyate (!)|| || || ❁ ||
iti samvat 1957 sāla miti vaiśākha śukla 7 roja (6) 5 tad dine vaiṣṇavaśāstra (!) samāptam || śubhm (!) || || || || (fol. 41r3–6)
Microfilm Details
Reel No. A 425/9
Date of Filming 02-10-1972
Exposures 43
Used Copy Kathmandu
Type of Film positive
Remarks retake on A 1339/22
Catalogued by MS
Date 21-09-2006